b0VIM 3.0 =/nyx/web/d/b/dbachman/sanskrit/vajra/vajra.txtpt0daP {z,`>=lL ^*)7^]8. भगवान् आह: तत् किं मन्यसे सुभूते यः कश्चित् कुलपुत्रो वा कुलदुहिता वेमं त्रिसाहस्रमहासाहस्रम् लोकधातुएवम् उक्त आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यथा-अहम् भगवन् भगवतो भाषितस्य-अर्थम् आजानामि, न-अस्ति स कश्चिद् धर्मो यस् तथागतेन-अनुत्तरा सम्यक्-सम्बोधिर् इत्य् अभिसम्बुद्धः, न-अस्ति धर्मो यस् तथागतेन देशितः. तत् कस्य हेतोः? योऽसौ तथागतेन धर्मो .अभिसम्बुद्धो देशितो वा, अग्राह्यः सो .अनभिलप्यः, न स धर्मो न-अधर्मः. तत् कस्य हेतोः? असंस्कृत-प्रभाविता ह्य् आर्य-पुद्गलाः.7. पुनर् अपरं भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: तत् किं मन्यसे सुभूते, अस्ति स कश्चिद् धर्मो यस् तथागतेन-अनुत्तरा सम्यक्सम्बोधिर् इत्य् अभिसम्बुद्धः, कश्चिद् वा धर्मस् थथागतेन देशितः?भगवान् आह: मा सुभूते त्वम् एवं वोचः. अस्ति केचित् सत्त्वा भविष्यन्त्य् अनागते .अध्वनि पश्चिमे काले पश्चिमे समये पश्चिमायां पञ्चशत्यां सद्-धर्म-विप्रलोपे वर्तमाने, य इमेष्व् एवंरूपेषु सूत्रान्तपदेषु भाष्यमाणेषु भूत-संज्ञाम् उत्पादयिष्यन्ति. अपि तु खलु पुनः सुभूते भविष्यन्त्य् अनागते .अध्वनि बोधिसत्त्वा महासत्त्वाः पश्चिमे काले पश्चिमे समये पश्चिमायां पञ्च-शत्यां सद्-धर्म-विप्रलोपे वर्तमाने गुणवन्तः शीलवन्तः प्रज्ञवन्तश् च भविष्यन्ति, य इमेष्व् एवंरूपेषु सूत्रान्त-पदेषु भाष्यमाणेषु भूतसंज्ञम् उत्पादयिष्यन्ति. न खलु पुनस् ते सुभूते बोधिसत्त्वा महासत्त्वा एक-बुद्ध-पर्युपासिता भविष्यन्ति, न-एक-बुद्ध-अवरोपित-कुशल-मूला भविष्यन्ति अपि तु खलु पुनः सुभूते अनेक-बुद्ध-शतसहस्र-पर्युपासिता अनेक-बुद्ध-शतसहस्र-अवरोपित-कुशल-मूलास् ते बोधिसत्त्वा महासत्त्वा भविष्यन्ति, य इमेष्व् एवंरूपेषु सूत्रान्त-पदेषु भाष्यमाणेष्व् एक-चित्त-प्रसादम् अपि प्रतिलप्स्यन्ते. ज्ञातास् ते सुभूते तथागतेन बुद्ध-ज्ञानेन, दृष्टास् ते सुभूते तथागतेन बुद्ध-चक्षुषा, बुद्धास् ते सुभूते तथागतेन. सर्वे ते सुभूते .अप्रमेयम् असम्ख्येयं पुण्यस्कन्धं प्रसविष्यन्ति प्रतिग्रहीष्यन्ति. तत् कस्य हेतोः? न हि सुभूते तेषां बोधिसत्त्वानां महासत्त्वानाम् आत्म-संज्ञा प्रवर्तते न सत्त्व-संज्ञा न जीव-संज्ञा न पुद्गल-संज्ञा प्रवर्तते. न-अपि तेषां सुभूते संज्ञा न-असंज्ञा प्रवर्तते. तत् कस्य हेतोः? सचेत् सुभूते तेषां बोधिसत्त्वानां महासत्त्वानां धर्म-संज्ञा प्रवर्तेत, स एव तेषाम् आत्म-ग्राहो भवेत् सत्त्व-ग्राहो जीव-ग्राहः पुद्गल-ग्राहो भवेत्. सचेद् a-धर्म-सम्ज्ञा प्रवर्तेत, स एव तेषाम् आत्म-ग्राहो भवेत्, सत्त्व-ग्राहो जीव-ग्राहः पुद्गल-ग्राह इति. तत् कस्य हेतोः? न खलु पुनः सुभूते बोधिसत्त्वेन महासत्त्वेन धर्म उद्ग्रहीतव्यो न-अधर्मः. तस्माद् इयं तथागतेन सन्धाय वाग् भाअषिता: कोलोपमं धर्म-पर्यायम् आजानद्भिर् धर्मा एव प्रहातव्याः प्राग् एव-अधर्मा इति.6. एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: अस्ति भगवन् केचित् सत्त्वा भविष्यन्त्य् अनागते .अध्वनि पश्चिमे काले पश्चिमे समये पश्चिमायां पञ्च-शत्यां सद्-धर्म-विप्रलोप-काले वर्तमाने, य इमेष्व् एवंरूपेषु सूत्रान्त-पदेषु भाष्यमाणेषु भूत-संज्ञाम् उत्पादयिष्यन्ति?सुभूतिर् आह: नो हीदं भगवन्, न लक्षण-सम्पदा तथागतो द्रष्टव्यः. तत् कस्य हेतोः? या सा भगवन् लक्षण-सम्पत् तथागतेन भाषिता सैव-अलक्षण-सम्पत्. एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यावत् सुभूते लक्षण-सम्पत् तावन् मृषा, यावद् अलक्षण-सम्पत् तावन् न मृषेति हि लक्षण-अलक्षणतस् तथागतो द्रष्टव्यः.5. तत् किं मन्यसे सुभूते लक्षण-सम्पदा तथागतो द्रष्टव्यः?भगवान् आह: एवम् एव सुभूते यो बोधिसत्त्वो .अप्रतिष्ठितो दानं ददाति, तस्य सुभूते पुण्य-स्कन्धस्य न सुकरं प्रमाणम् उद्ग्रहीतुम्. एवं हि सुभूते बोधिसत्त्व-यान-सम्प्रस्थितेन दानं दातव्यं यथा न निमित्त-संज्ञायाम् अपि pratitiShThet.h.subhuutir.h आह: नो हीदं bhagavan.h.bhagavaan.h आह: एवम् दक्षिण-पश्चिम-उत्तर-आस्वध-ऊर्ध्वं दिग्विदिक्षु समन्ताद् दशसु दिक्षु सुकरम् आकाशस्य प्रमाणम् उद्ग्रहीतुम्?सुभूतिर् आह: नो हीदं भगवान्.4. अपि तु खलु पुनः सुभूते न बोधिसत्त्वेन वस्तु-प्रतिष्ठितेन दानं दातव्यम्, न क्वचित् प्रतिष्ठितेन दानं दातव्यम्, न रूप-प्रतिष्ठितेन दानं दातव्यम्, न शब्द-गन्ध-रस-स्प्रष्टव्य-धर्मेषु प्रतिष्ठितेन दानं दातव्यम्. एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन दानं दातव्यं यथा न निमित्त-संज्ञायाम् अपि प्रतितिष्ठेत् तत् कस्य हेतोः? यः सुभूते .अप्रतिष्ठितो दानं ददाति, तस्य सुभूते पुण्य-स्कन्धस्य न सुकरं प्रमाणम् उद्ग्रहीतुम्. तत् किं मन्यसे सुभूते सुकरं पूर्वस्यां दिश्य् आकाशस्य प्रमाणम् उद्ग्रहीतुम्?3. भगवान् एतद् अवोचत्: इह सुभूते बोधिसत्त्व-यान-सम्प्रस्थितेन एवम् चित्तम् उत्पादयितव्यम्: यावन्तः सुभूते सत्त्वाः सत्त्वधातौ सत्त्व-सम्ग्रहेण संगृहीता अण्ड-जा वा जरायु-जा वा संस्वेद-जा वौपपादुका वा, रूपिणो वा-अरूपिणो वा, संज्ञिनो वा-असंज्ञिनो वा नैव संज्ञिनो न-असंज्ञिनो वा, यावन् कश्चित् सत्त्वधातु-प्रज्ञप्यमानः प्रज्ञप्यते, ते च मया सर्वे .अनुपधिशेषे निर्वाण-धातौ परिनिर्वापयितव्याः. एवम् अपरिमाणन् अपि सत्त्वान्,h परिनिर्वाप्य न कश्चित् सत्त्वः परिनिर्वापितो भवति. तत् कस्य हेतोः? सचेत् सुभूते बोधिसत्त्वस्य सत्त्व-संज्ञा प्रवर्तेत, न स बोधिसत्त्व इति वक्तव्यः. तत् कस्य हेतोः? न स सुभूते बोधिसत्त्वो वक्तव्यो यस्य-आत्म-संज्ञा वा प्रवर्तेत, सत्त्व-संज्ञा वा जीव-संज्ञा वा पुद्गल-संज्ञा वा pravarteta.evaM भगवन्न् इत्य् आयुष्मान् सुभूतिर् भगवतः pratyashrauShiit.h.saadhu साधु सुभूते, एवम् एतद् यथा वदसि. अनुपरिगृहीतास् तथागतेन बोधिसत्त्वा महासत्त्वाः परमेण-अनुग्रहेण, परीन्दितास् तथागतेन बोधिसत्त्वा महासत्त्वाः परमया परीन्दनया. तेन हि सुभूते शृणु साधु च सुष्थु च मनसिकुरु, भाषिष्ये .अहं ते यथा बोधिसत्त्व-यान-सम्प्रस्थितेन स्थातव्यं यथा प्रतिपत्तव्यं यथा चित्तं pragrahiitavyam.h.evam.h उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्:आश्चर्यं भगवन् परम-आश्चर्यं सुगत यावद् एव तथागतेन-अर्हता सम्यक्सम्बुद्धेन बोधिसत्त्वा महासत्त्वा अनुपरिगृहीताः परमेण-अनुग्रहेण. आश्चर्यं भगवन् यावद् एव तथागतेन अर्हता सम्यक्सम्बुद्धेन बोधिसत्त्वा महासत्त्वाः परीन्दिताः परमया परीन्दनया. तत् कथं भगवन् बोधिसत्त्वयान-सम्प्रस्थितेन कुलपुत्रेण वा कुलदुहित्रा वा स्थातव्यं कथं प्रतिपत्तव्यं कथं चित्तं प्रग्रहीतव्यम्?2. तेन खलु पुनः समयेन-आयुष्मान् सुभूतिस् तस्याम् एव पर्षदि सम्निपतितो .अभूत् संनिषण्णः. अथ खल्व् आयुष्मां सुभूतिर् उत्थाय-आसनाद्, एकांसम् उत्तरासङ्गं कृत्वा, दक्षिणं जानु-मण्डलं पृथिव्यां प्रतिष्ठाप्य, येन भगवांस् तेन-अञ्जलिं प्रणम्य भगवन्तम् एतद् अवोचत्:1. एवं मया श्रुतम् एकस्मिन् समये. भगवाञ् श्रावस्त्यां विहरति स्म जेतवने .अनाथपिण्डदस्य-आरामे महता भिक्षु-संघेन सार्द्धम् अर्धत्रयोदशभिर् भिक्षु-शतैः सम्बहुलैश् च बोधिसत्त्वैर् महासत्त्वैः. अथ खलु भगवान् पूर्वाह्ण-काल-समये निवास्य पात्रचीवरम् आदाय श्रावस्तीं महा-नगरीं पिण्दाय प्राविक्षत्. अथ खलु भगवाञ् श्रवस्तीं महा-नगरीं पिण्दाय चरित्वा कृत-भक्त-कृत्यः पश्चाद्भक्त-पिण्डपात-प्रतिक्रान्तः पात्र-चीवरं प्रतिशाम्य पादौ प्रक्षल्य न्यषीदत् प्रज्ञप्त एव-आसने पर्यङ्कम् आभुज्य ऋजुं कायं प्रणिधाय, प्रतिमुखीं स्मृतिम् उपस्थाप्य. अथ खलु सम्बहुला भिक्षवो येन BhagavaaMs.h तेनोपसम्क्रमन् उपसम्क्रम्य भगवतः पादौ शिरोभिर् अभिवन्द्य भगवन्तं त्रिष्प्रदक्षिणीकृत्यैकान्ते न्यषीदन्ंअमो भगवत्यै आर्यप्रज्ञापारमितायै