triṁśikāvijñaptikārikāḥ

Entered July 3, 2004 by Dharmasrota. Based on the texts in:

Ganguly, Swati : Treatise in Thirty Verses on Mere-consciousness, (Delhi, Motilal Banarsidass, 1992).

Vijñaptimātratāsiddhi, by Vasubandhu, Sanskrit ed. by Dr. Mahesh Tiwary (Varanasi, 1967).

 

ātmadharmopacāro hi vividho yaḥ pravartate |

vijñānapariṇāme 'sau pariṇāmaḥ sa ca tridhā || 1 ||

vipāko mananākhyaśca vijñaptirviṣayasya ca |

tatrālayākhyaṁ vijñānaṁ vipākaḥ sarvabījakam || 2 ||

asaṁviditakopādisthānavijñaptikaṁ ca tat |

sadā sparśamanaskāravitsaṁjñācetanānvitam || 3 ||

upekṣā vedanā tatrānivṛttāvyākṛtaṁ ca tat |

tathā sparśādayastacca vartate srotasaughavat || 4 ||

tasya vyāvṛttirarhatve tadāśritya pravartate |

tadālambaṁ manonāma vijñānaṁ mananātmakam || 5 ||

kleśaiścaturbhiḥ sahitaṁ nivṛtāvyākṛtaiḥ sadā |

ātmadṛṣṭyātmamohātmamānātmasnehasaṁjñitaiḥ || 6 ||

yatrajastanmayairanyaiḥ sparśādyaiścārhato na tat |

na nirodhasamāpattau mārge lokottare na ca || 7 ||

dvitīyaḥ pariṇāmo 'yaṁ tṛtīyaḥ ṣaṅvidhasya yā |

viṣayasyopalabdhiḥ sā kuśalākuśalādvayā || 8 ||

sarvatragairviniyataiḥ kuśalaiścaitasairasau |

saṁprayuktā tathā kleśairupakleśaistrivedanā || 9 ||

ādyāḥ sparśādayaśchandādhimokṣasmṛtayaḥ saha |

samādhidhībhyāṁ niyatāḥ śraddhātha hrīrapatrapā || 10 ||

alobhādi trayaṁ vīryaṁ praśrabdhiḥ sāpramādikā |

ahiṁsā kuśalāḥ kleśā rāgapratighamūḍhayaḥ || 11 ||

mānadṛgvicikitsāśca krodhopanahane punaḥ |

mrakṣaḥ pradāśa irṣyātha mātsaryaṁ saha māyayā || 12 ||

śāṭhyaṁ mado 'vihiṁsā hrīratrapā styānamuddhavaḥ |

āśraddhyamatha kauśīdyaṁ pramādo muṣitā smṛtiḥ || 13 ||

vikṣepo 'saṁprajanyaṁ ca kaukṛtyaṁ middhameva ca |

vitarkaśca vicāraścetyupakleśā dvaye dvidhā || 14 ||

pañcānāṁ mūlavijñāne yathāpratyayamudbhavaḥ |

vijñānānāṁ saha na vā taraṅgāṇāṁ yathā jale || 15 ||

manovijñānasaṁbhūtiḥ sarvadāsaṁjñikādṛte |

samāpattidvayānmiddhānmūrchanādapyacittakāt || 16 ||

vijñānapariṇāmo 'yaṁ vikalpo yadvikalpyate |

tena tannāsti tenedaṁ sarvaṁ vijñaptimātrakam || 17 ||

sarvabījaṁ hi vijñānaṁ pariṇāmastathā tathā |

yātyanyonyavaśād yena vikalpaḥ sa sa jāyate || 18 ||

karmaṇo vāsanā grāhadvayavāsanayā saha |

kṣīṇe pūrvavipāke 'nyadvipākaṁ janayanti tat || 19 ||

yena yena vikalpena yadyad vastu vikalpyate |

parikalpita evāsau svabhāvo na sa vidyate || 20 ||

paratantrasvabhāvastu vikalpaḥ pratyayodbhavaḥ |

niṣpannastasya pūrveṇa sadā rahitatā tu yā || 21 ||

ata eva sa naivānyo nānanyaḥ paratantrataḥ |

anityatādivad vācyo nādṛṣṭe 'smin sa dṛśyate || 22 ||

trividhasya svabhāvasya trividhāṁ niḥsvabhāvatām |

saṁdhāya sarvadharmāṇāṁ deśitā niḥsvabhāvatā || 23 ||

prathamo lakṣaṇenaiva niḥsvabhāvo 'paraḥ punaḥ |

na svayaṁ bhāva etasyetyaparā niḥ svabhāvatā || 24 ||

dharmāṇāṁ paramārthaśca sa yatastathatāpi saḥ |

sarvakālaṁ tathābhāvāt saiva vijñaptimātratā || 25 ||

yāvadvijñaptimātratve vijñānaṁ nāvatiṣṭhate |

grāhadvayasyānuśayastāvanna vinivartate || 26 ||

vijñaptimātramevedamityapi hyupalambhataḥ |

sthāpayannagrataḥ kiṁcit tanmātre nāvatiṣṭhate || 27 ||

yadālambanaṁ vijñānaṁ naivopalabhate tadā |

sthitaṁ vijñānamātratve grāhyābhāve tadagrahāt || 28 ||

acitto 'nupalambho 'sau jñānaṁ lokottaraṁ ca tat |

āśrayasya parāvṛttirdvidhā dauṣṭhulyahānitaḥ || 29 ||

sa evānāsravo dhāturacintyaḥ kuśalo dhruvaḥ |

sukho vimuktikāyo 'sau dharmākhyo 'yaṁ mahāmuneḥ || 30 ||

 

triṁśikāvijñaptikārikāḥ samāptāḥ || ||

kṛtiriyamācāryavasubandhoḥ || ||