唯識三十頌  triṁśikāvijñaptikārikāḥ (共30偈)

偈數

梵文

漢譯

1

ātmadharmopacāro hi vividho yaḥ pravartate |

vijñānapariṇāme 'sau pariṇāmaḥ sa ca tridhā ||

由假說我法    有種種相轉

彼依識所變    此能變唯三

2

vipāko mananākhyaśca vijñaptirviṣayasya ca |

tatrālayākhyaṁ vijñānaṁ vipākaḥ sarvabījakam ||

謂異熟思量    即了別境識

初阿賴耶識    異熟一切種

3

asaṁviditakopādisthānavijñaptikaṁ ca tat |

sadā sparśamanaskāravitsaṁjñācetanānvitam ||

不可之執受    處了常與觸

作意受想思    相應唯捨受

4

upekṣā vedanā tatrānivṛttāvyākṛtaṁ ca tat |

tathā sparśādayastacca vartate srotasaughavat ||

是無覆無記    觸等亦如是

橫轉如暴流    阿羅漢位捨

5

tasya vyāvṛttirarhatve tadāśritya pravartate |

tadālambaṁ manonāma vijñānaṁ mananātmakam ||

次第二能變    是識名末那

依彼轉緣彼    思量為性相

6

kleśaiścaturbhiḥ sahitaṁ nivṛtāvyākṛtaiḥ sadā |

ātmadṛṣṭyātmamohātmamānātmasnehasaṁjñitaiḥ ||

四煩惱常俱    謂我癡我見

並我慢我愛    及餘觸等俱

7

yatrajastanmayairanyaiḥ sparśādyaiścārhato na tat |

na nirodhasamāpattau mārge lokottare na ca ||

有覆無記攝    隨所生所繫

阿羅漢滅定    出世道無有

8

dvitīyaḥ pariṇāmo 'yaṁ tṛtīyaḥ ṣaṅvidhasya yā |

viṣayasyopalabdhiḥ sā kuśalākuśalādvayā ||

次第三能變    差別有六種

了境為性相    善不善俱非

9

sarvatragairviniyataiḥ kuśalaiścaitasairasau |

saṁprayuktā tathā kleśairupakleśaistrivedanā ||

此心所遍行    別境善煩惱

隨煩惱不定    皆三受相應

10

ādyāḥ sparśādayaśchandādhimokṣasmṛtayaḥ saha |

samādhidhībhyāṁ niyatāḥ śraddhātha hrīrapatrapā ||

初遍行觸等    次別境謂欲

聖解念定慧    所緣事不同

11

alobhādi trayaṁ vīryaṁ praśrabdhiḥ sāpramādikā |

ahiṁsā kuśalāḥ kleśā rāgapratighamūḍhayaḥ ||

善謂信慚愧    無貪等三根

勤安不放逸    行捨及不害

12

mānadṛgvicikitsāśca krodhopanahane punaḥ |

mrakṣaḥ pradāśa irṣyātha mātsaryaṁ saha māyayā ||

煩惱謂貪瞋    癡慢疑惡見

隨煩惱謂忿    恨覆惱嫉慳

13

śāṭhyaṁ mado 'vihiṁsā hrīratrapā styānamuddhavaḥ |

āśraddhyamatha kauśīdyaṁ pramādo muṣitā smṛtiḥ ||

誑諂與害驕    無慚及無愧

掉舉與惛沉    不信並懈怠

14

vikṣepo 'saṁprajanyaṁ ca kaukṛtyaṁ middhameva ca |

vitarkaśca vicāraścetyupakleśā dvaye dvidhā ||

放逸及失念    散亂不正知

不定謂悔眠    尋伺二各二

15

pañcānāṁ mūlavijñāne yathāpratyayamudbhavaḥ |

vijñānānāṁ saha na vā taraṅgāṇāṁ yathā jale ||

依止根本識    五識隨緣現

或俱或不俱    如濤波依水

16

manovijñānasaṁbhūtiḥ sarvadāsaṁjñikādṛte |

samāpattidvayānmiddhānmūrchanādapyacittakāt ||

意識常現起    除生無想天

及無心二定    睡眠與悶絕

17

vijñānapariṇāmo 'yaṁ vikalpo yadvikalpyate |

tena tannāsti tenedaṁ sarvaṁ vijñaptimātrakam ||

是諸識轉變   分別所分別

由此彼皆無    故一切唯識

18

sarvabījaṁ hi vijñānaṁ pariṇāmastathā tathā |

yātyanyonyavaśād yena vikalpaḥ sa sa jāyate ||

由一切種識    如是如是變

以輾轉力故    彼彼分別生

19

karmaṇo vāsanā grāhadvayavāsanayā saha |

kṣīṇe pūrvavipāke 'nyadvipākaṁ janayanti tat ||

由諸業習氣    二取習氣俱

前異熟既盡    復生餘異熟

20

yena yena vikalpena yadyad vastu vikalpyate |

parikalpita evāsau svabhāvo na sa vidyate ||

由彼彼遍計    遍計種種物

此遍計所執    自性無所得

21

paratantrasvabhāvastu vikalpaḥ pratyayodbhavaḥ |

niṣpannastasya pūrveṇa sadā rahitatā tu yā ||

依他起自性    分別緣所生

圓成實於彼    常遠離前性

22

ata eva sa naivānyo nānanyaḥ paratantrataḥ |

anityatādivad vācyo nādṛṣṭe 'smin sa dṛśyate ||

故此與依他    非異非不異

如無常等性    非不見此彼

23

trividhasya svabhāvasya trividhāṁ niḥsvabhāvatām |

saṁdhāya sarvadharmāṇāṁ deśitā niḥsvabhāvatā ||

即依此三性    立彼三無性

故佛密意說    一切法無性

24

prathamo lakṣaṇenaiva niḥsvabhāvo 'paraḥ punaḥ |

na svayaṁ bhāva etasyetyaparā niḥsvabhāvatā ||

初即相無性    次無自然性

後由遠離前    所執我法性

25

dharmāṇāṁ paramārthaśca sa yatastathatāpi saḥ |

sarvakālaṁ tathābhāvāt saiva vijñaptimātratā ||

此諸法聖義    亦即是真如

常如其性故    即唯識實性

26

yāvadvijñaptimātratve vijñānaṁ nāvatiṣṭhati |

grāhadvayasyānuśayastāvanna vinivartate ||

乃至未起識    求住唯識性

於二取隨眠    猶未能伏滅

27

vijñaptimātramevedamityapi hyupalambhataḥ |

sthāpayannagrataḥ kiṁcit tanmātre nāvatiṣṭhate ||

現前立少物    謂是唯識性

以有所得故    非實住唯識

28

yadālambanaṁ vijñānaṁ naivopalabhate tadā |

sthitaṁ vijñānamātratve grāhyābhāve tadagrahāt ||

若時於所緣    智都無所得

爾時住唯識    離二取相故

29

acitto 'nupalambho 'sau jñānaṁ lokottaraṁ ca tat |

āśrayasya parāvṛttirdvidhā dauṣṭhulyahānitaḥ ||

無得不思議   是初世間智

捨二粗重故   便證得轉依

30

sa evānasravo dhāturacintyaḥ kuśalo dhruvaḥ |

sukho vimuktikāyo 'sau dharmākhyo 'yaṁ mahāmuneḥ ||

此即無漏界    不思議善常

安樂解脫身    大牟尼名法

 

triṁśikāvijñaptikārikāḥ samāptāḥ || ||

kṛtiriyamācāryavasubandhoḥ || ||