त्रिंशिकाविज्ञप्तिकारिकाः आत्मधर्मोपचारो हि विविधो यः प्रवर्तते . विज्ञानपरिणामे .असौ परिणामः स च त्रिधा .. 1 .. विपाको मननाख्यश्च विज्ञप्तिर्विषयस्य च . तत्रालयाख्यं विज्ञानं विपाकः सर्वबीजकम् .. 2 .. असंविदितकोपादिस्थानविज्ञप्तिकं च तत् . सदा स्पर्शमनस्कारवित्संज्ञाचेतनान्वितम् .. 3 .. उपेक्षा वेदना तत्रानिवृत्ताव्याकृतं च तत् . तथा स्पर्शादयस्तच्च वर्तते स्रोतसौघवत् .. 4 .. तस्य व्यावृत्तिरर्हत्वे तदाश्रित्य प्रवर्तते . तदालम्बं मनोनाम विज्ञानं मननात्मकम् .. 5 .. क्लेशैश्चतुर्भिः सहितं निवृताव्याकृतैः सदा . आत्मदृष्ट्यात्ममोहात्ममानात्मस्नेहसंज्ञितैः .. 6 .. यत्रजस्तन्मयैरन्यैः स्पर्शाद्यैश्चार्हतो न तत् . न निरोधसमापत्तौ मार्गे लोकोत्तरे न च .. 7 .. द्वितीयः परिणामो .अयं तृतीयः षङ्विधस्य या . विषयस्योपलब्धिः सा कुशलाकुशलाद्वया .. 8 .. सर्वत्रगैर्विनियतैः कुशलैश्चैतसैरसौ . संप्रयुक्ता तथा क्लेशैरुपक्लेशैस्त्रिवेदना .. 9 .. आद्याः स्पर्शादयश्छन्दाधिमोक्षस्मृतयः सह . समाधिधीभ्यां नियताः श्रद्धाथ ह्रीरपत्रपा .. 10 .. अलोभादि त्रयं वीर्यं प्रश्रब्धिः साप्रमादिका . अहिंसा कुशलाः क्लेशा रागप्रतिघमूढयः .. 11 .. मानदृग्विचिकित्साश्च क्रोधोपनहने पुनः . म्रक्षः प्रदाश इर्ष्याथ मात्सर्यं सह मायया .. 12 .. शाठ्यं मदो .अविहिंसा ह्रीरत्रपा स्त्यानमुद्धवः . आश्रद्ध्यमथ कौशीद्यं प्रमादो मुषिता स्मृतिः .. 13 .. विक्षेपो .असंप्रजन्यं च कौकृत्यं मिद्धमेव च . वितर्कश्च विचारश्चेत्युपक्लेशा द्वये द्विधा .. 14 .. पञ्चानां मूलविज्ञाने यथाप्रत्ययमुद्भवः . विज्ञानानां सह न वा तरङ्गाणां यथा जले .. 15 .. मनोविज्ञानसंभूतिः सर्वदासंज्ञिकादृते . समापत्तिद्वयान्मिद्धान्मूर्छनादप्यचित्तकात् .. 16 .. विज्ञानपरिणामो .अयं विकल्पो यद्विकल्प्यते . तेन तन्नास्ति तेनेदं सर्वं विज्ञप्तिमात्रकम् .. 17 .. सर्वबीजं हि विज्ञानं परिणामस्तथा तथा . यात्यन्योन्यवशाद् येन विकल्पः स स जायते .. 18 .. कर्मणो वासना ग्राहद्वयवासनया सह . क्षीणे पूर्वविपाके .अन्यद्विपाकं जनयन्ति तत् .. 19 .. येन येन विकल्पेन यद्यद् वस्तु विकल्प्यते . परिकल्पित एवासौ स्वभावो न स विद्यते .. 20 .. परतन्त्रस्वभावस्तु विकल्पः प्रत्ययोद्भवः . निष्पन्नस्तस्य पूर्वेण सदा रहितता तु या .. 21 .. अत एव स नैवान्यो नानन्यः परतन्त्रतः . अनित्यतादिवद् वाच्यो नादृष्टे .अस्मिन् स दृश्यते .. 22 .. त्रिविधस्य स्वभावस्य त्रिविधां निःस्वभावताम् . संधाय सर्वधर्माणां देशिता निःस्वभावता .. 23 .. प्रथमो लक्षणेनैव निःस्वभावो .अपरः पुनः . न स्वयं भाव एतस्येत्यपरा निः स्वभावता .. 24 .. धर्माणां परमार्थश्च स यतस्तथतापि सः . सर्वकालं तथाभावात् सैव विज्ञप्तिमात्रता .. 25 .. यावद्विज्ञप्तिमात्रत्वे विज्ञानं नावतिष्ठति . ग्राहद्वयस्यानुशयस्तावन्न विनिवर्तते .. 26 .. विज्ञप्तिमात्रमेवेदमित्यपि ह्युपलम्भतः . स्थापयन्नग्रतः किंचित् तन्मात्रे नावतिष्ठते .. 27 .. यदालम्बनं विज्ञानं नैवोपलभते तदा . स्थितं विज्ञानमात्रत्वे ग्राह्याभावे तदग्रहात् .. 28 .. अचित्तो .अनुपलम्भो .असौ ज्ञानं लोकोत्तरं च तत् . आश्रयस्य परावृत्तिर्द्विधा दौष्ठुल्यहानितः .. 29 .. स एवानस्रवो धातुरचिन्त्यः कुशलो ध्रुवः . सुखो विमुक्तिकायो .असौ धर्माख्यो .अयं महामुनेः .. 30 .. त्रिंशिकाविज्ञप्तिकारिकाः समाप्ताः .. .. कृतिरियमाचार्यवसुबन्धोः .. ..